अब कृष्ण कहते हैं कि जबकि प्रकृति सभी लोगों को नियंत्रित करती है लेकिन यह प्रकृति मेरे नियंत्रण में काम करती है। डेमोनियाक लोग मेरी प्रकृति को नहीं समझते हैं और इसलिए उनकी सभी गतिविधियाँ बेकार जाती हैं। लेकिन दिव्य प्रकृति वाले लोग हर समय मेरे मन में मेरे प्रति तल्लीन रहते हैं। ऐसे संवाहकों के लिए, कृष्ण स्वयं उनके कल्याण की रक्षा करने का वचन देते हैं।
यद्यपि दुनिया में सब कुछ उसी का है, कृष्ण हमें बताते हैं कि उन्हें चीजों की पेशकश करते समय स्ट्राइवर का रवैया क्या होना चाहिए। यदि रवैया सही है तो वह निश्चित रूप से इसे स्वीकार करेंगे।
तत्पश्चात कृष्ण अर्जुन से कहते हैं कि वह अपनी सारी गतिविधियों को आत्मसमर्पण कर दे और स्वयं भी उसे (कृष्ण)। तब वह (अर्जुन) उसे अवश्य प्राप्त कर लेता था।
अब कृष्ण कहते हैं कि इस दुनिया में हर कोई उनकी अनन्य भक्ति सेवा में शामिल हो सकता है। इसलिए किसी को मेरे दिमाग में रखना चाहिए, उसका भक्त बनना चाहिए और फिर वह मुझे निश्चित रूप से प्राप्त करेगा।
In this chapter Krishna talks further about Himself. To know Him exclusive devotion for Him is required. This exclusive devotional service is most secret and gives great happiness on practicing it. Those who do not follow this path of bhakti keeps whirling around in the path of birth and death.
Now Krishna says that while nature controls all the people but this nature works under My control. Demoniac people do not understand My nature and therefore all their activities go waste. But people with divine nature worship Me all the time with their mind engrossed in Me. For such strivers Krishna promises to protect their welfare Himself.
Though everything in the world belongs to Him, Krishna tells us what should be striver’s attitude while offering things to Him. If the attitude is right He would certainly accept it.
Thereafter Krishna tells Arjun to surrender all his activities and also himself to Him (Krishna). Then he (Arjun) would surely attain Him.
Now Krishna says that everyone in this world could get involved in His exclusive devotionsal service. Therefore one must put his mind in Me, become His devotee and then he would surely attain Me.
Bhagavad Gita 9.1 : Verse 1:View
श्रीभगवानुवाच
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥9.1॥
Bhagavad Gita 9.2 : Verse 2:View
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥9.2॥
Bhagavad Gita 9.3 : Verse 3:View
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥9.3॥
Bhagavad Gita 9.4,5 : Verse 4,5:View
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः।।9.4।।
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः।।9.5।।
Bhagavad Gita 9.6 : Verse 6:View
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥9.6॥
Bhagavad Gita 9.7 : Verse 7:View
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्।।9.7।।
Bhagavad Gita 9.8 : Verse 8:View
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥9.8॥
Bhagavad Gita 9.9 : Verse 9:View
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय।
उदासीनवदासीनमसक्तं तेषु कर्मसु।।9.9।।
Bhagavad Gita 9.10 : Verse 10:View
मयाध्यक्षेण प्रकृतिः सूयते सचराचरं ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥9.10॥
Bhagavad Gita 9.11 : Verse 11:View
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥9.11॥
Bhagavad Gita 9.12 : Verse 12:View
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः।।9.12।।
Bhagavad Gita 9.13 : Verse 13:View
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्।।9.13।।
Bhagavad Gita 9.14 : Verse 14:View
सततं कीर्तयन्तो मां यतन्तश्च दृढ़व्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥9.14॥
Bhagavad Gita 9.15 : Verse 15:View
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्।।9.15।।
Bhagavad Gita 9.16,17,18 : Verse 16,17,18:View
अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्।
मंत्रोऽहमहमेवाज्यमहमग्निरहं हुतम्।।9.16।।
पिताऽहमस्य जगतो माता धाता पितामहः।
वेद्यं पवित्रमोंकार ऋक् साम यजुरेव च।।9.17।।
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्।।9.18।।
Bhagavad Gita 9.19 : Verse 19:View
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥9.19॥
Bhagavad Gita 9.20 : Verse 20:View
त्रैविद्या मां सोमपाः पूतपापा
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते।
ते पुण्यमासाद्य सुरेन्द्रलोक
मश्नन्ति दिव्यान्दिवि देवभोगान्।।9.20।।
Bhagavad Gita 9.21 : Verse 21:View
ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति।
एव त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते।।9.21।।
Bhagavad Gita 9.22 : Verse 22:View
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥9.22॥
Bhagavad Gita 9.23 : Verse 23:View
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥9.23॥
Bhagavad Gita 9.24 : Verse 24:View
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥9.24॥
Bhagavad Gita 9.25 : Verse 25:View
यान्ति देवव्रता देवान्पितृन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥9.25॥
Bhagavad Gita 9.26 : Verse 26:View
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥9.26॥
Bhagavad Gita 9.27 : Verse 27:View
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥9.27॥
Bhagavad Gita 9.28 : Verse 28:View
शुभाशुभफलैरेवं मोक्ष्य से कर्मबंधनैः ।
सन्न्यासयोगमुक्तात्मा विमुक्तो मामुपैष्यसि ॥9.28॥
Bhagavad Gita 9.29 : Verse 29:View
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥9.29॥
Bhagavad Gita 9.30 : Verse 30:View
अपि चेत्सुदुराचारो भजते मामनन्यभाक्।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः।।9.30।।
Bhagavad Gita 9.31 : Verse 31:View
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति।।9.31।।
Bhagavad Gita 9.32 : Verse 32:View
मां हि पार्थ व्यपाश्रित्य येऽपि स्यु पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥9.32॥
Bhagavad Gita 9.33 : Verse 33:View
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥9.33॥
Bhagavad Gita 9.34 : Verse 34:View
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायण: ॥9.34॥