KRISHNA KUNJ, 14/E/63, Mansarovar yojna, Sector 1, Jaipur-302020
+91 9799648308

Chapter11

VishwaRoopDarshanYog
कृष्ण ने जो कुछ कहा था उस पर पूरी तरह से विश्वास करते हुए अर्जुन ने उनके सुपर कॉस्मिक रूप को देखने की इच्छा व्यक्त की। कृष्ण ने उन्हें दिव्य दृष्टि देने के बाद उनके हजारों लौकिक रूपों को प्रकट किया। अर्जुन उस रूप में निहित ब्रह्मांड में सब कुछ (सभी देवताओं सहित) देखता है। वह सभी योद्धाओं को कृष्ण के असीम जबड़े में बड़ी तेजी के साथ घूरते हुए देखता है। अर्जुन को दिखाते हुए कि उन्होंने पहले ही सभी योद्धाओं को मार दिया है, कृष्ण ने उनसे इस युद्ध को लड़कर इन योद्धाओं को मारने में महत्वपूर्ण भूमिका निभाई।
अंत में कृष्ण अर्जुन को बताते हैं कि यह उनके (कृष्ण के) विशेष अनुग्रह के कारण है जो अर्जुन ने उस लौकिक रूप को देखा है जिसे पहले किसी ने नहीं देखा था और कृष्ण को उनकी अनन्य भक्ति सेवा से ही देखना या जानना संभव है।

Believing entirely in what Krishna had said Arjun expresses his desire to see His super cosmic form. Krishna after giving him divine sight reveals His thousands of cosmic forms to Him. Arjun sees everything (including all the Gods) in the universe contained within that form. He also sees all the warriors standing in opposition to be gushing with great speed in Krishna’s limitless jaws. Showing Arjun that He has already killed all the warriors in opposition Krishna asks him to become instrumental in killing these warriors by fighting this war.
Finally Krishna tells Arjun it is on account of His (krishna’s) special grace that Arjun has seen that cosmic form which no one had seen before and to see or to know Krishna is possible only by His exclusive devotional service.

Bhagavad Gita 11.1 : Verse 1:View

अर्जुन उवाच
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम।।11.1।।

Bhagavad Gita 11.2 : Verse 2:View

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्।।11.2।।

Bhagavad Gita 11.3 : Verse 3:View

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम।।11.3।।

Bhagavad Gita 11.4 : Verse 4:View

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो।
योगेश्वर ततो मे त्वं दर्शयाऽत्मानमव्ययम्।।11.4।।

Bhagavad Gita 11.5 : Verse 5:View

श्री भगवानुवाच
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च।।11.5।।

Bhagavad Gita 11.6 : Verse 6:View

पश्यादित्यान्वसून्रुद्रानश्िवनौ मरुतस्तथा।
बहून्यदृष्टपूर्वाणि पश्याऽश्चर्याणि भारत।।11.6।।

Bhagavad Gita 11.7 : Verse 7:View

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्।
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि।।11.7।।

Bhagavad Gita 11.8 : Verse 8:View

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्।।11.8।।

Bhagavad Gita 11.9 : Verse 9:View

सञ्जय उवाच
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः।
दर्शयामास पार्थाय परमं रूपमैश्वरम्।।11.9।।

Bhagavad Gita 11.10,11 : Verse 10,11:View

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्।।11.10।।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्।।11.11।।

Bhagavad Gita 11.12 : Verse 12:View

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः।।11.12।।

Bhagavad Gita 11.13 : Verse 13:View

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा।।11.13।।

Bhagavad Gita 11.14 : Verse 14:View

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत।।11.14।।

Bhagavad Gita 11.15 : Verse 15:View

अर्जुन उवाच
पश्यामि देवांस्तव देव देहेसर्वांस्तथा भूतविशेषसङ्घान्।
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान्।।11.15।।

Bhagavad Gita 11.16 : Verse 16:View

अनेकबाहूदरवक्त्रनेत्रंपश्यामि त्वां सर्वतोऽनन्तरूपम्।
नान्तं न मध्यं न पुनस्तवादिंपश्यामि विश्वेश्वर विश्वरूप।।11.16।।

Bhagavad Gita 11.17 : Verse 17:View

किरीटिनं गदिनं चक्रिणं चतेजोराशिं सर्वतोदीप्तिमन्तम्।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम्।।11.17।।

Bhagavad Gita 11.18 : Verse 18:View

त्वमक्षरं परमं वेदितव्यंत्वमस्य विश्वस्य परं निधानम्।
त्वमव्ययः शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषो मतो मे।।11.18।।

Bhagavad Gita 11.19 : Verse 19:View

अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम्।
पश्यामि त्वां दीप्तहुताशवक्त्रम् स्वतेजसा विश्वमिदं तपन्तम्।।11.19।।

Bhagavad Gita 11.20 : Verse 20:View

द्यावापृथिव्योरिदमन्तरं हिव्याप्तं त्वयैकेन दिशश्च सर्वाः।
दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदंलोकत्रयं प्रव्यथितं महात्मन्।।11.20।।

Bhagavad Gita 11.21 : Verse 21:View

अमी हि त्वां सुरसङ्घाः विशन्तिकेचिद्भीताः प्राञ्जलयो गृणन्ति।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाःस्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः।।11.21।।

Bhagavad Gita 11.22 : Verse 22:View

रुद्रादित्या वसवो ये च साध्याविश्वेऽश्िवनौ मरुतश्चोष्मपाश्च।
गन्धर्वयक्षासुरसिद्धसङ्घावीक्षन्ते त्वां विस्मिताश्चैव सर्वे।।11.22।।

Bhagavad Gita 11.23 : Verse 23:View

रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्।।11.23।।

Bhagavad Gita 11.24 : Verse 24:View

नभःस्पृशं दीप्तमनेकवर्णंव्यात्ताननं दीप्तविशालनेत्रम्।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्माधृतिं न विन्दामि शमं च विष्णो।।11.24।।

Bhagavad Gita 11.25 : Verse 25:View

दंष्ट्राकरालानि च ते मुखानिदृष्ट्वैव कालानलसन्निभानि।
दिशो न जाने न लभे च शर्मप्रसीद देवेश जगन्निवास।।11.25।।

Bhagavad Gita 11.26,27 : Verse 26,27:View

अमी च त्वां धृतराष्ट्रस्य पुत्राःसर्वे सहैवावनिपालसङ्घैः।
भीष्मो द्रोणः सूतपुत्रस्तथाऽसौसहास्मदीयैरपि योधमुख्यैः।।11.26।।

वक्त्राणि ते त्वरमाणा विशन्तिदंष्ट्राकरालानि भयानकानि।
केचिद्विलग्ना दशनान्तरेषुसंदृश्यन्ते चूर्णितैरुत्तमाङ्गैः।।11.27।।

Bhagavad Gita 11.28 : Verse 28:View

यथा नदीनां बहवोऽम्बुवेगाःसमुद्रमेवाभिमुखाः द्रवन्ति।
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति।।11.28।।

Bhagavad Gita 11.29 : Verse 29:View

यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः।
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः।।11.29।।

Bhagavad Gita 11.30 : Verse 30:View

लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः।
तेजोभिरापूर्य जगत्समग्रंभासस्तवोग्राः प्रतपन्ति विष्णो।।11.30।।

Bhagavad Gita 11.31 : Verse 31:View

आख्याहि मे को भवानुग्ररूपोनमोऽस्तु ते देववर प्रसीद।
विज्ञातुमिच्छामि भवन्तमाद्यंन हि प्रजानामि तव प्रवृत्तिम्।।11.31।

Bhagavad Gita 11.32 : Verse 32:View

श्री भगवानुवाच
कालोऽस्मि लोकक्षयकृत्प्रवृद्धोलोकान्समाहर्तुमिह प्रवृत्तः।
ऋतेऽपि त्वां न भविष्यन्ति सर्वेयेऽवस्थिताः प्रत्यनीकेषु योधाः।।11.32।।

Bhagavad Gita 11.33 : Verse 33:View

तस्मात्त्वमुत्तिष्ठ यशो लभस्वजित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्।।11.33।।

Bhagavad Gita 11.34 : Verse 34:View

द्रोणं च भीष्मं च जयद्रथं चकर्णं तथाऽन्यानपि योधवीरान्।
मया हतांस्त्वं जहि मा व्यथिष्ठायुध्यस्व जेतासि रणे सपत्नान्।।11.34।।

Bhagavad Gita 11.35 : Verse 35:View

सञ्जय उवाच
एतच्छ्रुत्वा वचनं केशवस्यकृताञ्जलिर्वेपमानः किरीटी।
नमस्कृत्वा भूय एवाह कृष्णंसगद्गदं भीतभीतः प्रणम्य।।11.35।।

Bhagavad Gita 11.36 : Verse 36:View

अर्जुन उवाच
स्थाने हृषीकेश तव प्रकीर्त्याजगत् प्रहृष्यत्यनुरज्यते च।
रक्षांसि भीतानि दिशो द्रवन्तिसर्वे नमस्यन्ति च सिद्धसङ्घाः।।11.36।।

Bhagavad Gita 11.37 : Verse 37:View

कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे।
अनन्त देवेश जगन्निवासत्वमक्षरं सदसत्तत्परं यत्।।11.37।।

Bhagavad Gita 11.38 : Verse 38:View

त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्।
वेत्तासि वेद्यं च परं च धामत्वया ततं विश्वमनन्तरूप।।11.38।।

Bhagavad Gita 11.39 : Verse 39:View

वायुर्यमोऽग्निर्वरुणः शशाङ्कःप्रजापतिस्त्वं प्रपितामहश्च।
नमो नमस्तेऽस्तु सहस्रकृत्वःपुनश्च भूयोऽपि नमो नमस्ते।।11.39।।

Bhagavad Gita 11.40 : Verse 40:View

नमः पुरस्तादथ पृष्ठतस्तेनमोऽस्तु ते सर्वत एव सर्व।
अनन्तवीर्यामितविक्रमस्त्वंसर्वं समाप्नोषि ततोऽसि सर्वः।।11.40।।

Bhagavad Gita 11.41,42 : Verse 41,42:View

सखेति मत्वा प्रसभं यदुक्तंहे कृष्ण हे यादव हे सखेति।
अजानता महिमानं तवेदंमया प्रमादात्प्रणयेन वापि।।11.41।।

यच्चावहासार्थमसत्कृतोऽसिविहारशय्यासनभोजनेषु।
एकोऽथवाप्यच्युत तत्समक्षंतत्क्षामये त्वामहमप्रमेयम्।।11.42।।

Bhagavad Gita 11.43 : Verse 43:View

पितासि लोकस्य चराचरस्यत्वमस्य पूज्यश्च गुरुर्गरीयान्।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्योलोकत्रयेऽप्यप्रतिमप्रभाव।।11.43।।

Bhagavad Gita 11.44 : Verse 44:View

तस्मात्प्रणम्य प्रणिधाय कायंप्रसादये त्वामहमीशमीड्यम्।
पितेव पुत्रस्य सखेव सख्युःप्रियः प्रियायार्हसि देव सोढुम्।।11.44।।

Bhagavad Gita 11.45 : Verse 45:View

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वाभयेन च प्रव्यथितं मनो मे।
तदेव मे दर्शय देव रूपंप्रसीद देवेश जगन्निवास।।11.45।।

Bhagavad Gita 11.46 : Verse 46:View

किरीटिनं गदिनं चक्रहस्त मिच्छामि त्वां द्रष्टुमहं तथैव।
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते।।11.46।।

Bhagavad Gita 11.47 : Verse 47:View

श्री भगवानुवाच
मया प्रसन्नेन तवार्जुनेदंरूपं परं दर्शितमात्मयोगात्।
तेजोमयं विश्वमनन्तमाद्यंयन्मे त्वदन्येन न दृष्टपूर्वम्।।11.47।।

Bhagavad Gita 11.48 : Verse 48:View

न वेदयज्ञाध्ययनैर्न दानै र्न च क्रियाभिर्न तपोभिरुग्रैः।
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर।।11.48।।

Bhagavad Gita 11.49 : Verse 49:View

मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम्।
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य।।11.49।।

Bhagavad Gita 11.50 : Verse 50:View

सञ्जय उवाच
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः।
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा।।11.50।

Bhagavad Gita 11.51 : Verse 51:View

अर्जुन उवाच
दृष्ट्वेदं मानुषं रूपं तवसौम्यं जनार्दन।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः।।11.51।।

Bhagavad Gita 11.52 : Verse 52:View

श्री भगवानुवाच
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः।।11.52।।

Bhagavad Gita 11.53 : Verse 53:View

नाहं वेदैर्न तपसा न दानेन न चेज्यया।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा।।11.53।।

Bhagavad Gita 11.54 : Verse 54:View

भक्त्या त्वनन्यया शक्यमहमेवंविधोऽर्जुन।
ज्ञातुं दृष्टुं च तत्त्वेन प्रवेष्टुं च परंतप।।11.54।।

Bhagavad Gita 11.55 : Verse 55:View

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव।।11.55।।