KRISHNA KUNJ, 14/E/63, Mansarovar yojna, Sector 1, Jaipur-302020
+91 9799648308

Chapter 8

AksharBrahmaYog
इस अध्याय की शुरुआत में अर्जुन कृष्ण से कुछ सवाल करता है और उनसे यह भी पूछता है कि उन्हें किसी के जीवन के अंत में कैसे जाना जाएगा। अर्जुन के अन्य सवालों के जवाब देने के बाद कृष्णा ने बताया कि उन्हें आखिर में कैसे जाना जाता है और इससे सभी जीवित प्राणियों के प्रति उनकी दयालुता का पता चलता है।
कृष्ण यह भी कहते हैं कि वह सहजता से उन्हें प्राप्त कर लेते हैं जो अंत में उन्हें प्राप्त करने की उनकी निर्धारित प्रथा का पालन करते हैं। इस अध्याय के अंत में कहा गया है कि भगवान को पाने का एकमात्र तरीका उनके लिए अनन्य भक्ति है।

In the beginning of this chapter Arjun puts certain queries to Krishna and also asks Him how would He be known in the end of one’s life. Krishna after responding to Arjun’s other queries reveals how would He be known in the end and thereby shows His utmost kindness to all living creatures.
Krishna also says that He is readily attained by those who follow His prescribed practice of attaining Him in the end. Towards the end of this chapter it is said that the only way to attain God is by exclusive devotion for Him.

Bhagavad Gita 8.1,2 : Verse 1,2:View

अर्जुन उवाच
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते।।8.1।।
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः।।8.2।।

Bhagavad Gita 8.3 : Verse 3:View

श्री भगवानुवाच
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः।।8.3।।

Bhagavad Gita 8.4 : Verse 4:View

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर।।8.4।।

Bhagavad Gita 8.5 : Verse 5:View

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम्।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः।।8.5।।

Bhagavad Gita 8.6 : Verse 6:View

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्।
तं तमेवैति कौन्तेय सदा तद्भावभावितः।।8.6।।

Bhagavad Gita 8.7 : Verse 7:View

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम्।।8.7।।

Bhagavad Gita 8.8 : Verse 8:View

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्।।8.8।।

Bhagavad Gita 8.9 : Verse 9:View

कविं पुराणमनुशासितार
मणोरणीयांसमनुस्मरेद्यः।
सर्वस्य धातारमचिन्त्यरूप
मादित्यवर्णं तमसः परस्तात्।।8.9।

Bhagavad Gita 8.10 : Verse 10:View

प्रयाणकाले मनसाऽचलेन
भक्त्या युक्तो योगबलेन चैव।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषमुपैति दिव्यम्।।8.10।।

Bhagavad Gita 8.11 : Verse 11:View

यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं संग्रहेण प्रवक्ष्ये।।8.11।।

Bhagavad Gita 8.12,13 : Verse 12,13:View

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्।।8.12।।
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्।
यः प्रयाति त्यजन्देहं स याति परमां गतिम्।।8.13।।

Bhagavad Gita 8.14 : Verse 14:View

अनन्यचेताः सततं यो मां स्मरति नित्यशः।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः।।8.14।।

Bhagavad Gita 8.15 : Verse 15:View

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः।।8.15।।

Bhagavad Gita 8.16 : Verse 16:View

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते।।8.16।।

Bhagavad Gita 8.17 : Verse 17:View

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः।।8.17।।

Bhagavad Gita 8.18 : Verse 18:View

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके।।8.18।।

Bhagavad Gita 8.19 : Verse 19:View

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे।।8.19।।

Bhagavad Gita 8.20 : Verse 20:View

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति।।8.20।।

Bhagavad Gita 8.21 : Verse 21:View

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम।।8.21।।

Bhagavad Gita 8.22 : Verse 22:View

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्।।8.22।।

Bhagavad Gita 8.23 : Verse 23:View

यत्र काले त्वनावत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ৷৷8.23৷৷

Bhagavad Gita 8.24 : Verse 24:View

अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्‌ ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ৷৷8.24৷৷

Bhagavad Gita 8.25 : Verse 25:View

धूमो रात्रिस्तथा कृष्ण षण्मासा दक्षिणायनम्‌ ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ৷৷8.25৷৷

Bhagavad Gita 8.26 : Verse 26:View

शुक्ल कृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्ति मन्ययावर्तते पुनः ৷৷8.26৷৷

Bhagavad Gita 8.27 : Verse 27:View

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ৷৷8.27৷৷

Bhagavad Gita 8.28 : Verse 28:View

वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्‌ ।
अत्येत तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्‌ ৷৷8.28৷৷