KRISHNA KUNJ, 14/E/63, Mansarovar yojna, Sector 1, Jaipur-302020
+91 9799648308

Chapter10

VibhutiYog
कृष्ण ने कहा है कि उनकी दिव्य शक्ति को जानकर और उनके वास्तविक सार में ओजस्विता उनकी अमोघ भक्ति के साथ संपन्न है। कृष्ण की अगाध भक्ति को पाने के लिए अर्जुन ने उनसे (कृष्ण) से अनुरोध किया कि वे उन्हें बताएं कि वे सभी का ध्यान कहां लगा सकते हैं। इसके अलावा वह उसे अपनी सभी महिमाएँ बताने के लिए कहता है। इसके बाद कृष्णा ने उनकी संक्षिप्त झलकियां सुनाईं। इस तरीके से उन्होंने अपनी 82 महिमाओं को निर्दिष्ट किया है और यह कहकर निष्कर्ष निकाला है कि मुझे सभी प्राणियों के बीज होने का पता है। किसी भी प्राणी में आपको जो कुछ भी विशेष दिखाई देता है, उसे माई स्प्लेंडर के एक टुकड़े से वसंत तक जानते हैं।
अंत में वह कहता है कि मैं अपने शरीर के एक टुकड़े में पूरे ब्रह्मांड को धारण करता हूं।

Krishna has stated that by knowing his Divine power and opulence in their true essence is endowed with His unfaltering devotion. Arjun desiring to attain Krishna’s unfaltering devotion requests Him (Krishna) to tell him where-all could he meditate upon Him. Further he asks Him to narrate all his glories. Krishna then narrates in brief His unending glories. In this manner He has specified His 82 glories and concludes by saying that know Me to be seed of all the creatures. Anything special that you see in any creature know it to spring from a fragment of My splendor.
In the end He says I hold the entire universe in a fragment of My body.

Bhagavad Gita 10.1 : Verse 1:View

श्री भगवानुवाच
भूय एव महाबाहो श्रृणु मे परमं वचः।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया।।10.1।।

Bhagavad Gita 10.2 : Verse 2:View

न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥10.2॥

Bhagavad Gita 10.3 : Verse 3:View

यो मामजमनादिं च वेत्ति लोकमहेश्वरम्‌ ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥10.3॥

Bhagavad Gita 10.4,5 : Verse 4,5:View

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च।।10.4।।

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः।।10.5।।

Bhagavad Gita 10.6 : Verse 6:View

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः।।10.6।।

Bhagavad Gita 10.7 : Verse 7:View

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः।।10.7।।

Bhagavad Gita 10.8 : Verse 8:View

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः।।10.8।।

Bhagavad Gita 10.9 : Verse 9:View

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्‌ ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥10.9॥

Bhagavad Gita 10.10 : Verse 10:View

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्‌ ।
ददामि बद्धियोगं तं येन मामुपयान्ति ते ॥10.10॥

Bhagavad Gita 10.11 : Verse 11:View

तेषामेवानुकम्पार्थमहमज्ञानजं तमः।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥10.11॥

Bhagavad Gita 10.12,13 : Verse 12,13:View

अर्जुन उवाच
परं ब्रह्म परं धाम पवित्रं परमं भवान्‌ ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्‌ ॥10.12॥
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥10.13॥

Bhagavad Gita 10.14 : Verse 14:View

सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥10.14॥

Bhagavad Gita 10.15 : Verse 15:View

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥10.15॥

Bhagavad Gita 10.16 : Verse 16:View

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥10.16॥

Bhagavad Gita 10.17 : Verse 17:View

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्‌ ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥10.17॥

Bhagavad Gita 10.18 : Verse 18:View

विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि श्रृण्वतो नास्ति मेऽमृतम्‌ ॥10.18॥

Bhagavad Gita 10.19 : Verse 19:View

श्रीभगवानुवाच
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥10.19॥

Bhagavad Gita 10.20 : Verse 20:View

अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥10.20॥

Bhagavad Gita 10.21 : Verse 21:View

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्‌ ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥10.21॥

Bhagavad Gita 10.22 : Verse 22:View

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इंद्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥10.22॥

Bhagavad Gita 10.23 : Verse 23:View

रुद्राणां शङ्‍करश्चास्मि वित्तेशो यक्षरक्षसाम्‌ ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्‌ ॥10.23॥

Bhagavad Gita 10.24 : Verse 24:View

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्‌ ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥10.24॥

Bhagavad Gita 10.25 : Verse 25:View

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्‌ ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥10.25॥

Bhagavad Gita 10.26 : Verse 26:View

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥10.26॥

Bhagavad Gita 10.27 : Verse 27:View

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्धवम्‌ ।
एरावतं गजेन्द्राणां नराणां च नराधिपम्‌ ॥10.27॥

Bhagavad Gita 10.28 : Verse 28:View

आयुधानामहं वज्रं धेनूनामस्मि कामधुक्‌ ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥10.28॥

Bhagavad Gita 10.29 : Verse 29:View

अनन्तश्चास्मि नागानां वरुणो यादसामहम्‌ ।
पितॄणामर्यमा चास्मि यमः संयमतामहम्‌ ॥10.29॥

Bhagavad Gita 10.30 : Verse 30:View

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्‌ ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्‌ ॥10.30॥

Bhagavad Gita 10.31 : Verse 31:View

पवनः पवतामस्मि रामः शस्त्रभृतामहम्‌ ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥10.31॥

Bhagavad Gita 10.32 : Verse 32:View

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्‌ ॥10.32॥

Bhagavad Gita 10.33 : Verse 33:View

अक्षराणामकारोऽस्मि द्वंद्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥10.33॥

Bhagavad Gita 10.34 : Verse 34:View

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्‌ ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥10.34॥

Bhagavad Gita 10.35 : Verse 35:View

बृहत्साम तथा साम्नां गायत्री छन्दसामहम्‌ ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः॥10.35॥

Bhagavad Gita 10.36 : Verse 36:View

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्‌ ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्‌ ॥10.36॥

Bhagavad Gita 10.37 : Verse 37:View

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥10.37॥

Bhagavad Gita 10.38 : Verse 38:View

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्‌ ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्‌ ॥10.38॥

Bhagavad Gita 10.39 : Verse 39:View

यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम्‌ ॥10.39॥

Bhagavad Gita 10.40 : Verse 40:View

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥10.40॥

Bhagavad Gita 10.41 : Verse 41:View

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्‌ ॥10.41॥

Bhagavad Gita 10.42 : Verse 42:View

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्‌ ॥10.42॥