उन्होंने लोकतांत्रिक लोगों की विशेषताओं और विचारों का विवरण दिया है। अंत में वह कहता है कि किसी व्यक्ति के कर्तव्य पर निर्णय लेने के लिए व्यक्ति को धर्मग्रंथों में देखना चाहिए (गीता सभी शास्त्रों का सार है) और अपने मन और बुद्धि के अनुसार निर्णय नहीं करना चाहिए।
After going in for spiritual practices the striver would like to know whether the right type of changes are taking place in him or not. Krishna therefore describes the characteristics of divine bodies and those of demoniac bodies.
He has described in details the characteristics and thoughts of demoniac people. Finally He says that for deciding on one’s duty the person should look into scriptures (Gita being the summary of all the scriptures) and not decide according to his own mind and intelligence.
Bhagavad Gita 16.1 : Verse 1:View
श्री भगवानुवाच
अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्।।16.1।।
Bhagavad Gita 16.2 : Verse 2:View
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्।।16.2।।
Bhagavad Gita 16.3 : Verse 3:View
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता।
भवन्ति सम्पदं दैवीमभिजातस्य भारत।।16.3।।
Bhagavad Gita 16.4 : Verse 4:View
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्।।16.4।।
Bhagavad Gita 16.5 : Verse 5:View
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता।
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव।।16.5।।
Bhagavad Gita 16.6 : Verse 6:View
द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श्रृणु।।16.6।।
Bhagavad Gita 16.7 : Verse 7:View
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते।।16.7।।
Bhagavad Gita 16.8 : Verse 8:View
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्।
अपरस्परसम्भूतं किमन्यत्कामहैतुकम्।।16.8।।
Bhagavad Gita 16.9 : Verse 9:View
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः।।16.9।।
Bhagavad Gita 16.10 : Verse 10:View
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः।
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः।।16.10।।
Bhagavad Gita 16.11 : Verse 11:View
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः।
कामोपभोगपरमा एतावदिति निश्िचताः।।16.11।।
Bhagavad Gita 16.12 : Verse 12:View
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः।
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान्।।16.12।।
Bhagavad Gita 16.13 : Verse 13:View
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्।
इदमस्तीदमपि मे भविष्यति पुनर्धनम्।।16.13।।
Bhagavad Gita 16.14 : Verse 14:View
असौ मया हतः शत्रुर्हनिष्ये चापरानपि।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी।।16.14।।
Bhagavad Gita 16.15,16 : Verse 15,16:View
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः।।16.15।।
अनेकचित्तविभ्रान्ता मोहजालसमावृताः।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ।।16.16।।
Bhagavad Gita 16.17 : Verse 17:View
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्।।16.17।।
Bhagavad Gita 16.18 : Verse 18:View
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः।।16.18।
Bhagavad Gita 16.19 : Verse 19:View
तानहं द्विषतः क्रूरान्संसारेषु नराधमान्।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु।।16.19।।
Bhagavad Gita 16.20 : Verse 20:View
असुरीं योनिमापन्ना मूढा जन्मनि जन्मनि।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्।।16.20।।
Bhagavad Gita 16.21 : Verse 21:View
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्।।16.21।।
Bhagavad Gita 16.22 : Verse 22:View
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्।।16.22।।
Bhagavad Gita 16.23 : Verse 23:View
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम्।।16.23।।
Bhagavad Gita 16.24 : Verse 24:View
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि।।16.24।।