KRISHNA KUNJ, 14/E/63, Mansarovar yojna, Sector 1, Jaipur-302020
+91 9799648308

Chapter 2

Sānkhya Yog
अर्जुन के मोह को दूर करने के लिये श्रीकृष्ण उसे कई ढंग से समझाते हैं। सबसे पहले वे उसे बताते हैं कि वह शरीर नहीं आत्मा है। मृत्यु उसकी तथा उसके स्वजन कहे जाने वाले योद्धाओं की नहीं होगी, उनके शरीरों की ही होगी। आत्मा तो शाष्वत, अमर है। फिर उसे उसके क्षात्र-धर्म के अनुसार समझाते हैं कि धर्मयुद्ध करना उसके लिये विषेष हितकर है।

फिर श्रीकृष्ण कर्मयोग की नींव रखते हुए उसे युद्ध करने की अर्थात कर्तव्य-पालन की उचित रीति बताते हैं- जय-पराजय, लाभ-हानि, सुख-दुख में समभव रखते हुए युद्ध करे। यह समता आयेगी कैसे और इसके क्या-क्या लाभ हैं-इन्हें श्रीकृष्ण ने इस अध्याय में समझाया है।

इस अध्याय का उपसंहार करते हुए वे कहते हैं कि मनुष्य इस अवस्था को (समबुद्धि को) जीवन के अन्त समय में भी प्राप्त हो जाय तो वह निर्वाण ब्रह्म को प्राप्त कर लेता है।

Krishna preaches Arjun in several ways to make him get rid of his delusion. First of all He tells him that he is not body but a soul. Death would not come either to him or to the warriors in the battlefield, only their bodies would die. The soul is eternal and immortal.
Thereafter He explains to him (Arjun) that being a Kshatriya it is indeed beneficial for him to fight this battle of righteousness.
Laying the foundation of Karmayoga Krishna now explains the proper way to fight i.e. to perform one’s duty--- maintaining equanimity in victory or defeat, profit or loss, happiness or sorrow. Krishna now discloses how this equanimity could be achieved and what are the advantages of maintaining equanimity.

Concluding this chapter Krishna says that even if man attains this state of equanimity towards the end of his life he would attain salvation.

Bhagavad Gita 2.1 : Verse 1:View

अर्जुन की कायरता के विषय में श्री कृष्णार्जुन-संवाद

संजय उवाच
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्‌ ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥2.1॥

Bhagavad Gita 2.2 : Verse 2:View

श्रीभगवानुवाच
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्‌ ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन॥2.2॥

Bhagavad Gita 2.3 : Verse 3:View

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥2.3॥

Bhagavad Gita 2.4 : Verse 4:View

अर्जुन उवाच
कथं भीष्ममहं सङ्‍ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥2.4॥

Bhagavad Gita 2.5 : Verse 5:View

गुरूनहत्वा हि महानुभावा-
ञ्छ्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव
भुंजीय भोगान्‌ रुधिरप्रदिग्धान्‌ ॥2.5॥

Bhagavad Gita 2.6 : Verse 6:View

न चैतद्विद्मः कतरन्नो गरीयो-
यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषाम-
स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥2.6॥

Bhagavad Gita 2.7 : Verse 7:View

कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्‌ ॥2.7॥

Bhagavad Gita 2.8 : Verse 8:View

न हि प्रपश्यामि ममापनुद्या
द्यच्छोकमुच्छोषणमिन्द्रियाणाम्।
अवाप्य भूमावसपत्नमृद्धम्
राज्यं सुराणामपि चाधिपत्यम्।।2.8।।

Bhagavad Gita 2.9 : Verse 9:View

सञ्जय उवाच
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह।।2.9।।

Bhagavad Gita 2.10 : Verse 10:View

तमुवाच हृषीकेशः प्रहसन्निव भारत।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः।।2.10।।

Bhagavad Gita 2.11 : Verse 11:View

गीताशास्त्र का अवतरण

श्री भगवानुवाच
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥2.11॥

Bhagavad Gita 2.12 : Verse 12:View

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम्‌ ॥2.12॥

Bhagavad Gita 2.13 : Verse 13:View

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥2.13॥

Bhagavad Gita 2.14 : Verse 14:View

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥2.14॥

Bhagavad Gita 2.15 : Verse 15:View

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥2.15॥

Bhagavad Gita 2.16 : Verse 16:View

नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्वदर्शिभिः ॥2.16॥

Bhagavad Gita 2.17 : Verse 17:View

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्‌ ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥2.17॥

Bhagavad Gita 2.18 : Verse 18:View

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥2.18॥

Bhagavad Gita 2.19 : Verse 19:View

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्‌ ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥2.19॥

Bhagavad Gita 2.20 : Verse 20:View

न जायते म्रियते वा कदाचि-
न्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो-
न हन्यते हन्यमाने शरीरे ॥2.20॥

Bhagavad Gita 2.21 : Verse 21:View

वेदाविनाशिनं नित्यं य एनमजमव्ययम्‌ ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम्‌ ॥2.21॥

Bhagavad Gita 2.22 : Verse 22:View

वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही ॥2.22॥

Bhagavad Gita 2.23 : Verse 23:View

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥2.23॥

Bhagavad Gita 2.24 : Verse 24:View

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥2.24॥

Bhagavad Gita 2.25 : Verse 25:View

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि॥2.25॥

Bhagavad Gita 2.26 : Verse 26:View

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्‌ ।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥2.26॥

Bhagavad Gita 2.27 : Verse 27:View

जातस्त हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥2.27॥

Bhagavad Gita 2.28 : Verse 28:View

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥2.28॥

Bhagavad Gita 2.29 : Verse 29:View

आश्चर्यवत्पश्यति कश्चिदेन-
माश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः श्रृणोति
श्रुत्वाप्येनं वेद न चैव कश्चित्‌ ॥2.29॥

Bhagavad Gita 2.30 : Verse 30:View

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥2.30॥

Bhagavad Gita 2.31 : Verse 31:View

क्षत्रिय धर्म और युद्ध करने की आवश्यकता का वर्णन

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥2.31॥

Bhagavad Gita 2.32 : Verse 32:View

यदृच्छया चोपपन्नां स्वर्गद्वारमपावृतम्‌ ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्‌ ॥2.32॥

Bhagavad Gita 2.33 : Verse 33:View

अथ चेत्त्वमिमं धर्म्यं सङ्‍ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥2.33॥

Bhagavad Gita 2.34 : Verse 34:View

अकीर्तिं चापि भूतानि
कथयिष्यन्ति तेऽव्ययाम्‌ ।
सम्भावितस्य चाकीर्ति-
र्मरणादतिरिच्यते ॥2.34॥

Bhagavad Gita 2.35 : Verse 35:View

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्‌ ॥2.35॥

Bhagavad Gita 2.36 : Verse 36:View

अवाच्यवादांश्च बहून्‌ वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्‌ ॥2.36॥

Bhagavad Gita 2.37 : Verse 37:View

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्‌ ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥2.37॥

Bhagavad Gita 2.38 : Verse 38:View

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥2.38॥

Bhagavad Gita 2.39 : Verse 39:View

कर्मयोग विषय का उपदेश

एषा तेऽभिहिता साङ्‍ख्ये बुद्धिर्योगे त्विमां श्रृणु ।
बुद्ध्‌या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥2.39॥

Bhagavad Gita 2.40 : Verse 40:View

यनेहाभिक्रमनाशोऽस्ति प्रत्यवातो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्‌ ॥2.40॥

Bhagavad Gita 2.41 : Verse 41:View

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्।।2.41।।

Bhagavad Gita 2.42,43,44 : Verse 42,43,44:View

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥2.42॥

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्‌ ।
क्रियाविश्लेषबहुलां भोगैश्वर्यगतिं प्रति ॥2.43॥

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्‌ ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥2.44॥

Bhagavad Gita 2.45 : Verse 45:View

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्वस्थो निर्योगक्षेम आत्मवान्‌ ॥2.45॥

Bhagavad Gita 2.46 : Verse 46:View

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥2.46॥

Bhagavad Gita 2.47 : Verse 47:View

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भुर्मा ते संगोऽस्त्वकर्मणि ॥2.47॥

Bhagavad Gita 2.48 : Verse 48:View

योगस्थः कुरु कर्माणि संग त्यक्त्वा धनंजय ।
सिद्धयसिद्धयोः समो भूत्वा समत्वं योग उच्यते ॥2.48॥

Bhagavad Gita 2.49 : Verse 49:View

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥2.49॥

Bhagavad Gita 2.50 : Verse 50:View

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्‌ ॥2.50॥

Bhagavad Gita 2.51 : Verse 51:View

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्‌ ॥2.51॥

Bhagavad Gita 2.52 : Verse 52:View

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥2.52॥

Bhagavad Gita 2.53 : Verse 53:View

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥2.53॥

Bhagavad Gita 2.54 : Verse 54:View

स्थिर बुद्धि पुरुष के लक्षण और उसकी महिमा

अर्जुन उवाच
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्‌ ॥2.54॥

Bhagavad Gita 2.55 : Verse 55:View

श्रीभगवानुवाच
प्रजहाति यदा कामान्‌ सर्वान्पार्थ मनोगतान्‌ ।
आत्मयेवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥2.55॥

Bhagavad Gita 2.56 : Verse 56:View

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥2.56॥

Bhagavad Gita 2.57 : Verse 57:View

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्‌ ।
नाभिनंदति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥2.57॥

Bhagavad Gita 2.58 : Verse 58:View

यदा संहरते चायं कूर्मोऽङ्गनीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥2.58॥

Bhagavad Gita 2.59 : Verse 59:View

विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्टवा निवर्तते ॥2.59॥

Bhagavad Gita 2.60 : Verse 60:View

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥2.60॥

Bhagavad Gita 2.61 : Verse 61:View

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥2.61॥

Bhagavad Gita 2.62,63 : Verse 62,63:View

ध्यायतो विषयान्पुंसः संगस्तेषूपजायते ।
संगात्संजायते कामः कामात्क्रोधोऽभिजायते ॥2.62॥

क्रोधाद्‍भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥2.63॥

Bhagavad Gita 2.64,65 : Verse 64,65:View

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति।।2.64।।

प्रसादे सर्वदुःखानां हानिरस्योपजायते।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते।।2.65।।

Bhagavad Gita 2.66 : Verse 66:View

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्‌ ॥2.66॥

Bhagavad Gita 2.67 : Verse 67:View

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥2.67॥

Bhagavad Gita 2.68 : Verse 68:View

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥2.68॥

Bhagavad Gita 2.69 : Verse 69:View

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥2.69॥

Bhagavad Gita 2.70 : Verse 70:View

आपूर्यमाणमचलप्रतिष्ठं-
समुद्रमापः प्रविशन्ति यद्वत्‌ ।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी ॥2.70॥

Bhagavad Gita 2.71 : Verse 71:View

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥2.71॥

Bhagavad Gita 2.72 : Verse 72:View

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥2.72॥